Original

इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा ।स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा ॥ १८ ॥

Segmented

इति उक्त्वा देवदेवस्य पत्नी धर्म-भृताम् वरा स्मित-पूर्वम् इव आभाष्य सर्वाः ताः सरितः तदा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इव इव pos=i
आभाष्य आभाष् pos=vi
सर्वाः सर्व pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
तदा तदा pos=i