Original

स्त्री च भूतेश सततं स्त्रियमेवानुधावति ।मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ॥ १४ ॥

Segmented

स्त्री च भूतेश सततम् स्त्रियम् एव अनुधावति मया संमानय् च एव भविष्यन्ति सरित्-वर

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
भूतेश भूतेश pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
एव एव pos=i
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
संमानय् संमानय् pos=va,g=f,c=1,n=p,f=part
pos=i
एव एव pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
सरित् सरित् pos=n,comp=y
वर वर pos=a,g=f,c=1,n=p