Original

एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः ।प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ॥ १३ ॥

Segmented

एताभिः सह संमन्त्र्य प्रवक्ष्यामि अनुपूर्वशस् प्रभवन् यो अन् अहंवादी स वै पुरुष उच्यते

Analysis

Word Lemma Parse
एताभिः एतद् pos=n,g=f,c=3,n=p
सह सह pos=i
संमन्त्र्य सम्मन्त्रय् pos=vi
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
अनुपूर्वशस् अनुपूर्वशस् pos=i
प्रभवन् प्रभू pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
अन् अन् pos=i
अहंवादी अहंवादिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat