Original

इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः ।उपस्पर्शनहेतोस्त्वा समीपस्था उपासते ॥ १२ ॥

Segmented

इमाः तु नद्यो देवेश सर्व-तीर्थ-उदकैः युताः उपस्पर्शन-हेतोः त्वा समीप-स्थाः उपासते

Analysis

Word Lemma Parse
इमाः इदम् pos=n,g=f,c=1,n=p
तु तु pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
देवेश देवेश pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
उदकैः उदक pos=n,g=n,c=3,n=p
युताः युत pos=a,g=f,c=1,n=p
उपस्पर्शन उपस्पर्शन pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
समीप समीप pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=1,n=p
उपासते उपास् pos=v,p=3,n=p,l=lat