Original

उमोवाच ।भगवन्सर्वभूतेश भूतभव्यभवोद्भव ।त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ॥ ११ ॥

Segmented

उमा उवाच भगवन् सर्व-भूत-ईश भूत-भव्य-भव-उद्भवैः त्वद्-प्रभावात् इयम् देव वाक् च एव प्रतिभाति मे

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भव भव pos=n,comp=y
उद्भवैः उद्भव pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s