Original

तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे ।तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे ॥ १० ॥

Segmented

तव सर्वः सु विदितः स्त्री-धर्मः शाश्वतः शुभे तस्माद् अशेषतो ब्रूहि स्त्री-धर्मम् विस्तरेण मे

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
सु सु pos=i
विदितः विद् pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
तस्माद् तस्मात् pos=i
अशेषतो अशेषतस् pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
स्त्री स्त्री pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s