Original

महेश्वर उवाच ।परावरज्ञे धर्मज्ञे तपोवननिवासिनि ।साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ॥ १ ॥

Segmented

महेश्वर उवाच परावर-ज्ञे धर्म-ज्ञे तपोवन-निवासिन् साध्वि सुभ्रु सु केशान्ते हिमवत्-पर्वत-आत्मजे

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परावर परावर pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
तपोवन तपोवन pos=n,comp=y
निवासिन् निवासिन् pos=a,g=f,c=8,n=s
साध्वि साधु pos=a,g=f,c=8,n=s
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
सु सु pos=i
केशान्ते केशान्त pos=n,g=f,c=8,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s