Original

तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः ।महाभोगो महाकोशो धनी भवति मानवः ॥ ८ ॥

Segmented

तत्र काम-गुणैः सर्वैः समुपेतो मुदा युतः महा-भोगः महा-कोशः धनी भवति मानवः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
काम काम pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुपेतो समुपे pos=va,g=m,c=1,n=s,f=part
मुदा मुद् pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
भोगः भोग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
धनी धनिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s