Original

तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते ।महाभोगे कुले देवि धनधान्यसमाचिते ॥ ७ ॥

Segmented

तस्मात् स्वर्गात् च्युतः लोकात् मानुषेषु उपजायते महा-भोगे कुले देवि धन-धान्य-समाचिते

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
लोकात् लोक pos=n,g=m,c=5,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
उपजायते उपजन् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
भोगे भोग pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
देवि देवी pos=n,g=f,c=8,n=s
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
समाचिते समाचि pos=va,g=n,c=7,n=s,f=part