Original

एष देवि मया सर्वः संशयच्छेदनाय ते ।कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥ ६३ ॥

Segmented

एष देवि मया सर्वः संशय-छेदनाय ते कुशल-अकुशलः नॄणाम् व्याख्यातो धर्म-सागरः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
संशय संशय pos=n,comp=y
छेदनाय छेदन pos=n,g=n,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुशल कुशल pos=a,comp=y
अकुशलः अकुशल pos=a,g=m,c=1,n=s
नॄणाम् नृ pos=n,g=,c=6,n=p
व्याख्यातो व्याख्या pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
सागरः सागर pos=n,g=m,c=1,n=s