Original

ते चेत्कालकृतोद्योगात्संभवन्तीह मानुषाः ।निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥ ६२ ॥

Segmented

ते चेत् काल-कृत-उद्योगात् सम्भवन्ति इह मानुषाः निर्होमा निर्वषट्काराः ते भवन्ति नर-अधमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेत् चेद् pos=i
काल काल pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उद्योगात् उद्योग pos=n,g=m,c=5,n=s
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
इह इह pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p
निर्होमा निर्होम pos=a,g=m,c=1,n=p
निर्वषट्काराः निर्वषट्कार pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
अधमाः अधम pos=a,g=m,c=1,n=p