Original

अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः ।अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ॥ ६१ ॥

Segmented

अधर्मम् धर्मम् इति आहुः ये च मोह-वशम् गताः अव्रता नष्ट-मर्यादा ते प्रोक्ता ब्रह्मराक्षसाः

Analysis

Word Lemma Parse
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
pos=i
मोह मोह pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
अव्रता अव्रत pos=a,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
ब्रह्मराक्षसाः ब्रह्मराक्षस pos=n,g=m,c=1,n=p