Original

तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् ।सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ ६ ॥

Segmented

तत्र उष्य सु चिरम् कालम् भुक्त्वा भोगान् अनुत्तमान् सह अप्सरोभिः मुदितो रमित्वा नन्दन-आदिषु

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उष्य वस् pos=vi
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
भुक्त्वा भुज् pos=vi
भोगान् भोग pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p
सह सह pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
रमित्वा रम् pos=vi
नन्दन नन्दन pos=n,comp=y
आदिषु आदि pos=n,g=n,c=7,n=p