Original

यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे ।केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ ५९ ॥

Segmented

यज्वानः च तथा एव अन्ये निर्होमाः च तथा अपरे केन कर्म-विपाकेन भवन्ति इह वदस्व मे

Analysis

Word Lemma Parse
यज्वानः यज्वन् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
निर्होमाः निर्होम pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
केन pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,comp=y
विपाकेन विपाक pos=n,g=m,c=3,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s