Original

व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः ।अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ ५८ ॥

Segmented

व्रतवन्तो नराः केचिद् श्रद्धा-दम-परायणाः अव्रता भ्रष्ट-नियमाः तथा अन्ये राक्षस-उपमाः

Analysis

Word Lemma Parse
व्रतवन्तो व्रतवत् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
श्रद्धा श्रद्धा pos=n,comp=y
दम दम pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
अव्रता अव्रत pos=a,g=m,c=1,n=p
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
नियमाः नियम pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p