Original

उमोवाच ।अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः ।ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ ५७ ॥

Segmented

उमा उवाच अपरे सु अल्प-विज्ञानाः धर्म-विद्वेषिन् नराः ब्राह्मणान् वेद-विदुषः न इच्छन्ति परिसर्पितुम्

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपरे अपर pos=n,g=m,c=1,n=p
सु सु pos=i
अल्प अल्प pos=a,comp=y
विज्ञानाः विज्ञान pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
विद्वेषिन् विद्वेषिन् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वेद वेद pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
परिसर्पितुम् परिसृप् pos=vi