Original

एष देवि सतां धर्मो मन्तव्यो भूतिकारकः ।नृणां हितार्थाय तव मया वै समुदाहृतः ॥ ५६ ॥

Segmented

एष देवि सताम् धर्मो मन्तव्यो भूति-कारकः नृणाम् हित-अर्थाय तव मया वै समुदाहृतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
सताम् सत् pos=a,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
मन्तव्यो मन् pos=va,g=m,c=1,n=s,f=krtya
भूति भूति pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
तव त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
वै वै pos=i
समुदाहृतः समुदाहृ pos=va,g=m,c=1,n=s,f=part