Original

यदि मानुषतां देवि कदाचित्स निगच्छति ।मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते ॥ ५५ ॥

Segmented

यदि मानुष-ताम् देवि कदाचित् स निगच्छति मेधावी धारणा-युक्तः प्राज्ञः तत्र अभिजायते

Analysis

Word Lemma Parse
यदि यदि pos=i
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
कदाचित् कदाचिद् pos=i
तद् pos=n,g=m,c=1,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
धारणा धारणा pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat