Original

महेश्वर उवाच ।श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् ।धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ ५४ ॥

Segmented

महेश्वर उवाच श्रेयांसम् मार्गम् आतिष्ठन् सदा यः पृच्छते द्विजान् धर्म-अन्वेषी गुण-आकाङ्क्षी स स्वर्गम् समुपाश्नुते

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रेयांसम् श्रेयस् pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आतिष्ठन् आस्था pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
यः यद् pos=n,g=m,c=1,n=s
पृच्छते प्रच्छ् pos=v,p=3,n=s,l=lat
द्विजान् द्विज pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
समुपाश्नुते समुपाश् pos=v,p=3,n=s,l=lat