Original

उमोवाच ।सावद्यं किं नु वै कर्म निरवद्यं तथैव च ।श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥ ५३ ॥

Segmented

उमा उवाच स अवद्यम् किम् नु वै कर्म निरवद्यम् तथा एव च श्रेयः कुर्वन्न् अवाप्नोति मानवो देव-सत्तम

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अवद्यम् अवद्य pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
वै वै pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
निरवद्यम् निरवद्य pos=a,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
मानवो मानव pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s