Original

मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् ।रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ॥ ५० ॥

Segmented

मनसा तु प्रदुष्टेन नग्नाम् पश्यन्ति ये स्त्रियम् रोग-आर्ताः ते भवन्ति इह नरा दुष्कृत-कर्मिणः

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
तु तु pos=i
प्रदुष्टेन प्रदुष् pos=va,g=n,c=3,n=s,f=part
नग्नाम् नग्न pos=a,g=f,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
रोग रोग pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
नरा नर pos=n,g=m,c=1,n=p
दुष्कृत दुष्कृत pos=n,comp=y
कर्मिणः कर्मिन् pos=a,g=m,c=1,n=p