Original

सुप्रतीतमना नित्यं यः प्रयच्छति मानवः ।एवंभूतो मृतो देवि देवलोकेऽभिजायते ॥ ५ ॥

Segmented

सु प्रतीत-मनाः नित्यम् यः प्रयच्छति मानवः एवंभूतो मृतो देवि देव-लोके ऽभिजायते

Analysis

Word Lemma Parse
सु सु pos=i
प्रतीत प्रती pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
एवंभूतो एवंभूत pos=a,g=m,c=1,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽभिजायते अभिजन् pos=v,p=3,n=s,l=lat