Original

परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते ।तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ॥ ४९ ॥

Segmented

पर-दारेषु ये मूढाः चक्षुः दुष्टम् प्रयुञ्जते तेन दुष्ट-स्वभावेन जाति-अन्धाः ते भवन्ति ह

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
दुष्टम् दुष्ट pos=a,g=n,c=2,n=s
प्रयुञ्जते प्रयुज् pos=v,p=3,n=p,l=lat
तेन तद् pos=n,g=m,c=3,n=s
दुष्ट दुष्ट pos=a,comp=y
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
जाति जाति pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i