Original

स चेन्मानुषतां याति मेधावी तत्र जायते ।श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते ॥ ४८ ॥

Segmented

स चेद् मानुष-ताम् याति मेधावी तत्र जायते श्रुतम् प्रज्ञा-अनुगम् च अस्य कल्याणम् उपजायते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
जायते जन् pos=v,p=3,n=s,l=lat
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
अनुगम् अनुग pos=a,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat