Original

महेश्वर उवाच ।ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा ।परिपृच्छन्त्यहरहः कुशलाकुशलं तथा ॥ ४६ ॥

Segmented

महेश्वर उवाच ब्राह्मणान् वेद-विदुषः सिद्धान् धर्म-विदः तथा परिपृच्छन्ति अहरहः कुशल-अकुशलम् तथा

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वेद वेद pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
तथा तथा pos=i
परिपृच्छन्ति परिप्रच्छ् pos=v,p=3,n=p,l=lat
अहरहः अहरहर् pos=i
कुशल कुशल pos=a,comp=y
अकुशलम् अकुशल pos=a,g=n,c=2,n=s
तथा तथा pos=i