Original

जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा ।नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ ४५ ॥

Segmented

जाति-अन्धाः च अपरे देव रोग-आर्ताः च अपरे तथा नराः क्लीबाः च दृश्यन्ते कारणम् ब्रूहि तत्र वै

Analysis

Word Lemma Parse
जाति जाति pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
देव देव pos=n,g=m,c=8,n=s
रोग रोग pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i
नराः नर pos=n,g=m,c=1,n=p
क्लीबाः क्लीब pos=a,g=m,c=1,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत्र तत्र pos=i
वै वै pos=i