Original

केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् ।अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ।एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ॥ ४४ ॥

Segmented

केन कर्म-विपाकेन प्रज्ञावान् पुरुषो भवेत् अल्प-प्रज्ञः विरूपाक्ष कथम् भवति मानवः एतम् मे संशयम् छिन्द्धि सर्व-धर्म-विदाम् वर

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,comp=y
विपाकेन विपाक pos=n,g=m,c=3,n=s
प्रज्ञावान् प्रज्ञावत् pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अल्प अल्प pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
विरूपाक्ष विरूपाक्ष pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
छिन्द्धि छिद् pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s