Original

उमोवाच ।इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ।ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तोऽर्थकोविदाः ।दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ॥ ४३ ॥

Segmented

उमा उवाच इमे मनुष्या दृश्यन्ते ऊह-अपोह-विशारदाः ज्ञान-विज्ञान-सम्पन्नाः प्रज्ञावन्तो अर्थ-कोविदाः दुष्प्रज्ञाः च अपरे देव ज्ञान-विज्ञान-वर्जिताः

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमे इदम् pos=n,g=m,c=1,n=p
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
ऊह ऊह pos=n,comp=y
अपोह अपोह pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
प्रज्ञावन्तो प्रज्ञावत् pos=a,g=m,c=1,n=p
अर्थ अर्थ pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
दुष्प्रज्ञाः दुष्प्रज्ञ pos=a,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
देव देव pos=n,g=m,c=8,n=s
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part