Original

सुखभागी निरायासो निरुद्वेगः सदा नरः ।एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ ४२ ॥

Segmented

सुख-भागी निरायासो निरुद्वेगः सदा नरः एष देवि सताम् मार्गो बाधा यत्र न विद्यते

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
निरायासो निरायास pos=a,g=m,c=1,n=s
निरुद्वेगः निरुद्वेग pos=a,g=m,c=1,n=s
सदा सदा pos=i
नरः नर pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मार्गो मार्ग pos=n,g=m,c=1,n=s
बाधा बाधा pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat