Original

स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते ।अल्पाबाधो निरीतीकः स जातः सुखमेधते ॥ ४१ ॥

Segmented

स चेत् कर्म-क्षयतः मर्त्यः मनुष्येषु उपजायते अल्प-आबाधः निरीतीकः स जातः सुखम् एधते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
कर्म कर्मन् pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
उपजायते उपजन् pos=v,p=3,n=s,l=lat
अल्प अल्प pos=a,comp=y
आबाधः आबाध pos=n,g=m,c=1,n=s
निरीतीकः निरीतीक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat