Original

आसनं शयनं यानं धनं रत्नं गृहांस्तथा ।सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः ॥ ४ ॥

Segmented

आसनम् शयनम् यानम् धनम् रत्नम् गृहान् तथा सस्य-जातानि सर्वाणि गाः क्षेत्राणि अथ योषितः

Analysis

Word Lemma Parse
आसनम् आसन pos=n,g=n,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
रत्नम् रत्न pos=n,g=n,c=2,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
तथा तथा pos=i
सस्य सस्य pos=n,comp=y
जातानि जात pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
क्षेत्राणि क्षेत्र pos=n,g=n,c=2,n=p
अथ अथ pos=i
योषितः योषित् pos=n,g=f,c=2,n=p