Original

न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च ।उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः ॥ ३९ ॥

Segmented

न रज्ज्वा न च दण्डेन न लोष्टैः न आयुधा च उद्वेजयति भूतानि श्लक्ष्ण-कर्मा दया-परः

Analysis

Word Lemma Parse
pos=i
रज्ज्वा रज्जु pos=n,g=f,c=3,n=s
pos=i
pos=i
दण्डेन दण्ड pos=n,g=m,c=3,n=s
pos=i
लोष्टैः लोष्ट pos=n,g=m,c=3,n=p
pos=i
आयुधा आयुध pos=n,g=n,c=3,n=s
pos=i
उद्वेजयति उद्वेजय् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
दया दया pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s