Original

लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः ।एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ ३६ ॥

Segmented

लोक-द्वेष्यः ऽधमः पुंसाम् स्वयम् कर्म-कृतैः फलैः एष देवि मनुष्येषु बोद्धव्यो ज्ञाति-बन्धुषु

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
द्वेष्यः द्विष् pos=va,g=m,c=1,n=s,f=krtya
ऽधमः अधम pos=a,g=m,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
स्वयम् स्वयम् pos=i
कर्म कर्मन् pos=n,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
फलैः फल pos=n,g=n,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
बोद्धव्यो बुध् pos=va,g=m,c=1,n=s,f=krtya
ज्ञाति ज्ञाति pos=n,comp=y
बन्धुषु बन्धु pos=n,g=m,c=7,n=p