Original

स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् ।बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले ॥ ३५ ॥

Segmented

स चेद् मानुष-ताम् गच्छेद् यदि कालस्य पर्ययात् बहु-आबाध-परिक्लिष्टे सो ऽधमे जायते कुले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययात् पर्यय pos=n,g=m,c=5,n=s
बहु बहु pos=a,comp=y
आबाध आबाध pos=n,comp=y
परिक्लिष्टे परिक्लिश् pos=va,g=n,c=7,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽधमे अधम pos=a,g=n,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
कुले कुल pos=n,g=n,c=7,n=s