Original

उपक्रामति जन्तूंश्च उद्वेगजननः सदा ।एवंशीलसमाचारो निरयं प्रतिपद्यते ॥ ३४ ॥

Segmented

उपक्रामति जन्तून् च उद्वेग-जननः सदा एवंशील-समाचारः निरयम् प्रतिपद्यते

Analysis

Word Lemma Parse
उपक्रामति उपक्रम् pos=v,p=3,n=s,l=lat
जन्तून् जन्तु pos=n,g=m,c=2,n=p
pos=i
उद्वेग उद्वेग pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
सदा सदा pos=i
एवंशील एवंशील pos=a,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat