Original

लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने ।हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ॥ ३३ ॥

Segmented

लोष्टैः स्तम्भैः उपायैः वा जन्तून् बाधति शोभने हिंसा-अर्थम् निकृति-प्रज्ञः प्रोद्वेजयति च एव ह

Analysis

Word Lemma Parse
लोष्टैः लोष्ट pos=n,g=m,c=3,n=p
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
वा वा pos=i
जन्तून् जन्तु pos=n,g=m,c=2,n=p
बाधति बाध् pos=v,p=3,n=s,l=lat
शोभने शोभन pos=a,g=f,c=8,n=s
हिंसा हिंसा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
प्रोद्वेजयति प्रोद्वेजय् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
pos=i