Original

यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः ।हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ ३२ ॥

Segmented

यः तु रौद्र-समाचारः सर्व-सत्त्व-भयंकरः हस्ताभ्याम् यदि वा पद्भ्याम् रज्ज्वा दण्डेन वा पुनः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
रौद्र रौद्र pos=a,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
भयंकरः भयंकर pos=a,g=m,c=1,n=s
हस्ताभ्याम् हस्त pos=n,g=m,c=3,n=d
यदि यदि pos=i
वा वा pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
रज्ज्वा रज्जु pos=n,g=f,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i