Original

उदात्तकुलजातीय उदात्ताभिजनः सदा ।एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ ३१ ॥

Segmented

उदात्त-कुल-जातीयः उदात्त-अभिजनः सदा एष धर्मो मया प्रोक्तो विधात्रा स्वयम् ईरितः

Analysis

Word Lemma Parse
उदात्त उदात्त pos=a,comp=y
कुल कुल pos=n,comp=y
जातीयः जातीय pos=a,g=m,c=1,n=s
उदात्त उदात्त pos=a,comp=y
अभिजनः अभिजन pos=n,g=m,c=1,n=s
सदा सदा pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
विधात्रा विधातृ pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part