Original

संमतः सर्वभूतानां सर्वलोकनमस्कृतः ।स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ॥ ३० ॥

Segmented

संमतः सर्व-भूतानाम् सर्व-लोक-नमस्कृतः स्व-कर्म-फलम् आप्नोति स्वयम् एव नरः सदा

Analysis

Word Lemma Parse
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
स्वयम् स्वयम् pos=i
एव एव pos=i
नरः नर pos=n,g=m,c=1,n=s
सदा सदा pos=i