Original

प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा ।नैत्यकानि च सर्वाणि किमिच्छकमतीव च ॥ ३ ॥

Segmented

प्रतिश्रयान् सभाः कूपान् प्रपाः पुष्करिणीः तथा नैत्यकानि च सर्वाणि किमिच्छकम् अतीव च

Analysis

Word Lemma Parse
प्रतिश्रयान् प्रतिश्रय pos=n,g=m,c=2,n=p
सभाः सभा pos=n,g=f,c=2,n=p
कूपान् कूप pos=n,g=m,c=2,n=p
प्रपाः प्रपा pos=n,g=f,c=2,n=p
पुष्करिणीः पुष्करिणी pos=n,g=f,c=2,n=p
तथा तथा pos=i
नैत्यकानि नैत्यक pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
किमिच्छकम् किमिच्छक pos=n,g=n,c=2,n=s
अतीव अतीव pos=i
pos=i