Original

तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ।यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ॥ २९ ॥

Segmented

तत्र असौ विपुलैः भोगैः सर्व-रत्न-समायुतः यथार्ह-दाता च अर्हेषु धर्म-चर्या-परः भवेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
विपुलैः विपुल pos=a,g=m,c=3,n=p
भोगैः भोग pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
समायुतः समायुत pos=a,g=m,c=1,n=s
यथार्ह यथार्ह pos=a,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
अर्हेषु अर्ह pos=a,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
चर्या चर्या pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin