Original

एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते ।ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ॥ २८ ॥

Segmented

एवंभूतो नरो देवि स्वर्गतिम् प्रतिपद्यते ततो मानुष-ताम् प्राप्य विशिष्ट-कुल-जः भवेत्

Analysis

Word Lemma Parse
एवंभूतो एवंभूत pos=a,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
स्वर्गतिम् स्वर्गति pos=n,g=f,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
विशिष्ट विशिष् pos=va,comp=y,f=part
कुल कुल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin