Original

मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन् ।अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ॥ २७ ॥

Segmented

मार्ग-अर्हाय ददानः मार्गम् गुरुम् गुरु-वत् अर्चयन् अतिथि-प्रग्रह-रतः तथा अभ्यागम्-पूजकः

Analysis

Word Lemma Parse
मार्ग मार्ग pos=n,comp=y
अर्हाय अर्ह pos=a,g=m,c=4,n=s
ददानः दा pos=va,g=m,c=1,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
अर्चयन् अर्चय् pos=va,g=m,c=1,n=s,f=part
अतिथि अतिथि pos=n,comp=y
प्रग्रह प्रग्रह pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अभ्यागम् अभ्यागम् pos=va,comp=y,f=part
पूजकः पूजक pos=a,g=m,c=1,n=s