Original

न स्तम्भी न च मानी यो देवताद्विजपूजकः ।लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् ॥ २४ ॥

Segmented

न स्तम्भी न च मानी यो देवता-द्विज-पूजकः लोक-पूज्यः नमस्कर्ता प्रश्रितो मधुरम् वदन्

Analysis

Word Lemma Parse
pos=i
स्तम्भी स्तम्भिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
मानी मानिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
देवता देवता pos=n,comp=y
द्विज द्विज pos=n,comp=y
पूजकः पूजक pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
नमस्कर्ता नमस्कर्तृ pos=a,g=m,c=1,n=s
प्रश्रितो प्रश्रित pos=a,g=m,c=1,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part