Original

श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ।कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ॥ २३ ॥

Segmented

श्वपाक-पुल्कस-आदीनाम् कुत्सितानाम् अचेतसाम् कुलेषु तेषु जायन्ते गुरु-वृद्ध-अपचायिन्

Analysis

Word Lemma Parse
श्वपाक श्वपाक pos=n,comp=y
पुल्कस पुल्कस pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
कुत्सितानाम् कुत्सय् pos=va,g=m,c=6,n=p,f=part
अचेतसाम् अचेतस् pos=a,g=m,c=6,n=p
कुलेषु कुल pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
गुरु गुरु pos=n,comp=y
वृद्ध वृद्ध pos=n,comp=y
अपचायिन् अपचायिन् pos=a,g=m,c=1,n=p