Original

ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै ।वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ॥ २२ ॥

Segmented

ते वै यदि नराः तस्मात् निरयात् उत्तरन्ति वै वर्ष-पूगैः ततस् जन्म लभन्ते कुत्सिते कुले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
यदि यदि pos=i
नराः नर pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=m,c=5,n=s
निरयात् निरय pos=n,g=m,c=5,n=s
उत्तरन्ति उत्तृ pos=v,p=3,n=p,l=lat
वै वै pos=i
वर्ष वर्ष pos=n,comp=y
पूगैः पूग pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
जन्म जन्मन् pos=n,g=n,c=2,n=s
लभन्ते लभ् pos=v,p=3,n=p,l=lat
कुत्सिते कुत्सय् pos=va,g=n,c=7,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s