Original

संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च ।एवंविधा नरा देवि सर्वे निरयगामिनः ॥ २१ ॥

Segmented

संमानय् च अवमन्यन्ते वृद्धान् परिभवन्ति च एवंविधा नरा देवि सर्वे निरय-गामिनः

Analysis

Word Lemma Parse
संमानय् संमानय् pos=va,g=m,c=2,n=p,f=krtya
pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
परिभवन्ति परिभू pos=v,p=3,n=p,l=lat
pos=i
एवंविधा एवंविध pos=a,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
देवि देवी pos=n,g=f,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p