Original

गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते ।अभिमानप्रवृत्तेन लोभेन समवस्थिताः ॥ २० ॥

Segmented

गुरुम् च अभिगतम् प्रेम्णा गुरु-वत् न बुभूषते अभिमान-प्रवृत्तेन लोभेन समवस्थिताः

Analysis

Word Lemma Parse
गुरुम् गुरु pos=n,g=m,c=2,n=s
pos=i
अभिगतम् अभिगम् pos=va,g=m,c=2,n=s,f=part
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
pos=i
बुभूषते बुभूष् pos=v,p=3,n=s,l=lat
अभिमान अभिमान pos=n,comp=y
प्रवृत्तेन प्रवृत् pos=va,g=m,c=3,n=s,f=part
लोभेन लोभ pos=n,g=m,c=3,n=s
समवस्थिताः समवस्था pos=va,g=m,c=1,n=p,f=part