Original

अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि ।अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः ॥ १९ ॥

Segmented

अर्घ-अर्हान् न च सत्कारैः अर्चयन्ति यथाविधि अर्घ्यम् आचमनीयम् वा न यच्छन्ति अल्पबुद्धयः

Analysis

Word Lemma Parse
अर्घ अर्घ pos=n,comp=y
अर्हान् अर्ह pos=a,g=m,c=2,n=p
pos=i
pos=i
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
अर्चयन्ति अर्चय् pos=v,p=3,n=p,l=lat
यथाविधि यथाविधि pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
आचमनीयम् आचमनीय pos=n,g=n,c=2,n=s
वा वा pos=i
pos=i
यच्छन्ति यम् pos=v,p=3,n=p,l=lat
अल्पबुद्धयः अल्पबुद्धि pos=a,g=m,c=1,n=p