Original

अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः ।आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः ॥ १७ ॥

Segmented

अपरे स्तम्भिनो नित्यम् मानिनः पापतो रताः आसन-अर्हस्य ये पीठम् न प्रयच्छन्ति अचेतसः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
स्तम्भिनो स्तम्भिन् pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
मानिनः मानिन् pos=a,g=m,c=6,n=s
पापतो पाप pos=n,g=n,c=5,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
आसन आसन pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
पीठम् पीठ pos=n,g=n,c=2,n=s
pos=i
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
अचेतसः अचेतस् pos=a,g=m,c=1,n=p